Declension table of kṣubhita

Deva

NeuterSingularDualPlural
Nominativekṣubhitam kṣubhite kṣubhitāni
Vocativekṣubhita kṣubhite kṣubhitāni
Accusativekṣubhitam kṣubhite kṣubhitāni
Instrumentalkṣubhitena kṣubhitābhyām kṣubhitaiḥ
Dativekṣubhitāya kṣubhitābhyām kṣubhitebhyaḥ
Ablativekṣubhitāt kṣubhitābhyām kṣubhitebhyaḥ
Genitivekṣubhitasya kṣubhitayoḥ kṣubhitānām
Locativekṣubhite kṣubhitayoḥ kṣubhiteṣu

Compound kṣubhita -

Adverb -kṣubhitam -kṣubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria