Declension table of ?kṣubdhatā

Deva

FeminineSingularDualPlural
Nominativekṣubdhatā kṣubdhate kṣubdhatāḥ
Vocativekṣubdhate kṣubdhate kṣubdhatāḥ
Accusativekṣubdhatām kṣubdhate kṣubdhatāḥ
Instrumentalkṣubdhatayā kṣubdhatābhyām kṣubdhatābhiḥ
Dativekṣubdhatāyai kṣubdhatābhyām kṣubdhatābhyaḥ
Ablativekṣubdhatāyāḥ kṣubdhatābhyām kṣubdhatābhyaḥ
Genitivekṣubdhatāyāḥ kṣubdhatayoḥ kṣubdhatānām
Locativekṣubdhatāyām kṣubdhatayoḥ kṣubdhatāsu

Adverb -kṣubdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria