Declension table of ?kṣubdhārṇava

Deva

MasculineSingularDualPlural
Nominativekṣubdhārṇavaḥ kṣubdhārṇavau kṣubdhārṇavāḥ
Vocativekṣubdhārṇava kṣubdhārṇavau kṣubdhārṇavāḥ
Accusativekṣubdhārṇavam kṣubdhārṇavau kṣubdhārṇavān
Instrumentalkṣubdhārṇavena kṣubdhārṇavābhyām kṣubdhārṇavaiḥ kṣubdhārṇavebhiḥ
Dativekṣubdhārṇavāya kṣubdhārṇavābhyām kṣubdhārṇavebhyaḥ
Ablativekṣubdhārṇavāt kṣubdhārṇavābhyām kṣubdhārṇavebhyaḥ
Genitivekṣubdhārṇavasya kṣubdhārṇavayoḥ kṣubdhārṇavānām
Locativekṣubdhārṇave kṣubdhārṇavayoḥ kṣubdhārṇaveṣu

Compound kṣubdhārṇava -

Adverb -kṣubdhārṇavam -kṣubdhārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria