Declension table of ?kṣuṇa

Deva

MasculineSingularDualPlural
Nominativekṣuṇaḥ kṣuṇau kṣuṇāḥ
Vocativekṣuṇa kṣuṇau kṣuṇāḥ
Accusativekṣuṇam kṣuṇau kṣuṇān
Instrumentalkṣuṇena kṣuṇābhyām kṣuṇaiḥ kṣuṇebhiḥ
Dativekṣuṇāya kṣuṇābhyām kṣuṇebhyaḥ
Ablativekṣuṇāt kṣuṇābhyām kṣuṇebhyaḥ
Genitivekṣuṇasya kṣuṇayoḥ kṣuṇānām
Locativekṣuṇe kṣuṇayoḥ kṣuṇeṣu

Compound kṣuṇa -

Adverb -kṣuṇam -kṣuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria