Declension table of ?kṣuṇṇamanasā

Deva

FeminineSingularDualPlural
Nominativekṣuṇṇamanasā kṣuṇṇamanase kṣuṇṇamanasāḥ
Vocativekṣuṇṇamanase kṣuṇṇamanase kṣuṇṇamanasāḥ
Accusativekṣuṇṇamanasām kṣuṇṇamanase kṣuṇṇamanasāḥ
Instrumentalkṣuṇṇamanasayā kṣuṇṇamanasābhyām kṣuṇṇamanasābhiḥ
Dativekṣuṇṇamanasāyai kṣuṇṇamanasābhyām kṣuṇṇamanasābhyaḥ
Ablativekṣuṇṇamanasāyāḥ kṣuṇṇamanasābhyām kṣuṇṇamanasābhyaḥ
Genitivekṣuṇṇamanasāyāḥ kṣuṇṇamanasayoḥ kṣuṇṇamanasānām
Locativekṣuṇṇamanasāyām kṣuṇṇamanasayoḥ kṣuṇṇamanasāsu

Adverb -kṣuṇṇamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria