Declension table of ?kṣuṇṇamanas

Deva

MasculineSingularDualPlural
Nominativekṣuṇṇamanāḥ kṣuṇṇamanasau kṣuṇṇamanasaḥ
Vocativekṣuṇṇamanaḥ kṣuṇṇamanasau kṣuṇṇamanasaḥ
Accusativekṣuṇṇamanasam kṣuṇṇamanasau kṣuṇṇamanasaḥ
Instrumentalkṣuṇṇamanasā kṣuṇṇamanobhyām kṣuṇṇamanobhiḥ
Dativekṣuṇṇamanase kṣuṇṇamanobhyām kṣuṇṇamanobhyaḥ
Ablativekṣuṇṇamanasaḥ kṣuṇṇamanobhyām kṣuṇṇamanobhyaḥ
Genitivekṣuṇṇamanasaḥ kṣuṇṇamanasoḥ kṣuṇṇamanasām
Locativekṣuṇṇamanasi kṣuṇṇamanasoḥ kṣuṇṇamanaḥsu

Compound kṣuṇṇamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria