Declension table of ?kṣomaka

Deva

MasculineSingularDualPlural
Nominativekṣomakaḥ kṣomakau kṣomakāḥ
Vocativekṣomaka kṣomakau kṣomakāḥ
Accusativekṣomakam kṣomakau kṣomakān
Instrumentalkṣomakeṇa kṣomakābhyām kṣomakaiḥ kṣomakebhiḥ
Dativekṣomakāya kṣomakābhyām kṣomakebhyaḥ
Ablativekṣomakāt kṣomakābhyām kṣomakebhyaḥ
Genitivekṣomakasya kṣomakayoḥ kṣomakāṇām
Locativekṣomake kṣomakayoḥ kṣomakeṣu

Compound kṣomaka -

Adverb -kṣomakam -kṣomakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria