Declension table of ?kṣoma

Deva

NeuterSingularDualPlural
Nominativekṣomam kṣome kṣomāṇi
Vocativekṣoma kṣome kṣomāṇi
Accusativekṣomam kṣome kṣomāṇi
Instrumentalkṣomeṇa kṣomābhyām kṣomaiḥ
Dativekṣomāya kṣomābhyām kṣomebhyaḥ
Ablativekṣomāt kṣomābhyām kṣomebhyaḥ
Genitivekṣomasya kṣomayoḥ kṣomāṇām
Locativekṣome kṣomayoḥ kṣomeṣu

Compound kṣoma -

Adverb -kṣomam -kṣomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria