Declension table of ?kṣodīyasā

Deva

FeminineSingularDualPlural
Nominativekṣodīyasā kṣodīyase kṣodīyasāḥ
Vocativekṣodīyase kṣodīyase kṣodīyasāḥ
Accusativekṣodīyasām kṣodīyase kṣodīyasāḥ
Instrumentalkṣodīyasayā kṣodīyasābhyām kṣodīyasābhiḥ
Dativekṣodīyasāyai kṣodīyasābhyām kṣodīyasābhyaḥ
Ablativekṣodīyasāyāḥ kṣodīyasābhyām kṣodīyasābhyaḥ
Genitivekṣodīyasāyāḥ kṣodīyasayoḥ kṣodīyasānām
Locativekṣodīyasāyām kṣodīyasayoḥ kṣodīyasāsu

Adverb -kṣodīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria