Declension table of kṣodiṣṭha

Deva

NeuterSingularDualPlural
Nominativekṣodiṣṭham kṣodiṣṭhe kṣodiṣṭhāni
Vocativekṣodiṣṭha kṣodiṣṭhe kṣodiṣṭhāni
Accusativekṣodiṣṭham kṣodiṣṭhe kṣodiṣṭhāni
Instrumentalkṣodiṣṭhena kṣodiṣṭhābhyām kṣodiṣṭhaiḥ
Dativekṣodiṣṭhāya kṣodiṣṭhābhyām kṣodiṣṭhebhyaḥ
Ablativekṣodiṣṭhāt kṣodiṣṭhābhyām kṣodiṣṭhebhyaḥ
Genitivekṣodiṣṭhasya kṣodiṣṭhayoḥ kṣodiṣṭhānām
Locativekṣodiṣṭhe kṣodiṣṭhayoḥ kṣodiṣṭheṣu

Compound kṣodiṣṭha -

Adverb -kṣodiṣṭham -kṣodiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria