Declension table of kṣodiṣṭha

Deva

MasculineSingularDualPlural
Nominativekṣodiṣṭhaḥ kṣodiṣṭhau kṣodiṣṭhāḥ
Vocativekṣodiṣṭha kṣodiṣṭhau kṣodiṣṭhāḥ
Accusativekṣodiṣṭham kṣodiṣṭhau kṣodiṣṭhān
Instrumentalkṣodiṣṭhena kṣodiṣṭhābhyām kṣodiṣṭhaiḥ kṣodiṣṭhebhiḥ
Dativekṣodiṣṭhāya kṣodiṣṭhābhyām kṣodiṣṭhebhyaḥ
Ablativekṣodiṣṭhāt kṣodiṣṭhābhyām kṣodiṣṭhebhyaḥ
Genitivekṣodiṣṭhasya kṣodiṣṭhayoḥ kṣodiṣṭhānām
Locativekṣodiṣṭhe kṣodiṣṭhayoḥ kṣodiṣṭheṣu

Compound kṣodiṣṭha -

Adverb -kṣodiṣṭham -kṣodiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria