Declension table of ?kṣodhukā

Deva

FeminineSingularDualPlural
Nominativekṣodhukā kṣodhuke kṣodhukāḥ
Vocativekṣodhuke kṣodhuke kṣodhukāḥ
Accusativekṣodhukām kṣodhuke kṣodhukāḥ
Instrumentalkṣodhukayā kṣodhukābhyām kṣodhukābhiḥ
Dativekṣodhukāyai kṣodhukābhyām kṣodhukābhyaḥ
Ablativekṣodhukāyāḥ kṣodhukābhyām kṣodhukābhyaḥ
Genitivekṣodhukāyāḥ kṣodhukayoḥ kṣodhukānām
Locativekṣodhukāyām kṣodhukayoḥ kṣodhukāsu

Adverb -kṣodhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria