Declension table of ?kṣodaraja

Deva

NeuterSingularDualPlural
Nominativekṣodarajam kṣodaraje kṣodarajāni
Vocativekṣodaraja kṣodaraje kṣodarajāni
Accusativekṣodarajam kṣodaraje kṣodarajāni
Instrumentalkṣodarajena kṣodarajābhyām kṣodarajaiḥ
Dativekṣodarajāya kṣodarajābhyām kṣodarajebhyaḥ
Ablativekṣodarajāt kṣodarajābhyām kṣodarajebhyaḥ
Genitivekṣodarajasya kṣodarajayoḥ kṣodarajānām
Locativekṣodaraje kṣodarajayoḥ kṣodarajeṣu

Compound kṣodaraja -

Adverb -kṣodarajam -kṣodarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria