Declension table of ?kṣodaraja

Deva

MasculineSingularDualPlural
Nominativekṣodarajaḥ kṣodarajau kṣodarajāḥ
Vocativekṣodaraja kṣodarajau kṣodarajāḥ
Accusativekṣodarajam kṣodarajau kṣodarajān
Instrumentalkṣodarajena kṣodarajābhyām kṣodarajaiḥ kṣodarajebhiḥ
Dativekṣodarajāya kṣodarajābhyām kṣodarajebhyaḥ
Ablativekṣodarajāt kṣodarajābhyām kṣodarajebhyaḥ
Genitivekṣodarajasya kṣodarajayoḥ kṣodarajānām
Locativekṣodaraje kṣodarajayoḥ kṣodarajeṣu

Compound kṣodaraja -

Adverb -kṣodarajam -kṣodarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria