Declension table of ?kṣobhiṇī

Deva

FeminineSingularDualPlural
Nominativekṣobhiṇī kṣobhiṇyau kṣobhiṇyaḥ
Vocativekṣobhiṇi kṣobhiṇyau kṣobhiṇyaḥ
Accusativekṣobhiṇīm kṣobhiṇyau kṣobhiṇīḥ
Instrumentalkṣobhiṇyā kṣobhiṇībhyām kṣobhiṇībhiḥ
Dativekṣobhiṇyai kṣobhiṇībhyām kṣobhiṇībhyaḥ
Ablativekṣobhiṇyāḥ kṣobhiṇībhyām kṣobhiṇībhyaḥ
Genitivekṣobhiṇyāḥ kṣobhiṇyoḥ kṣobhiṇīnām
Locativekṣobhiṇyām kṣobhiṇyoḥ kṣobhiṇīṣu

Compound kṣobhiṇi - kṣobhiṇī -

Adverb -kṣobhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria