Declension table of ?kṣobhayitrī

Deva

FeminineSingularDualPlural
Nominativekṣobhayitrī kṣobhayitryau kṣobhayitryaḥ
Vocativekṣobhayitri kṣobhayitryau kṣobhayitryaḥ
Accusativekṣobhayitrīm kṣobhayitryau kṣobhayitrīḥ
Instrumentalkṣobhayitryā kṣobhayitrībhyām kṣobhayitrībhiḥ
Dativekṣobhayitryai kṣobhayitrībhyām kṣobhayitrībhyaḥ
Ablativekṣobhayitryāḥ kṣobhayitrībhyām kṣobhayitrībhyaḥ
Genitivekṣobhayitryāḥ kṣobhayitryoḥ kṣobhayitrīṇām
Locativekṣobhayitryām kṣobhayitryoḥ kṣobhayitrīṣu

Compound kṣobhayitri - kṣobhayitrī -

Adverb -kṣobhayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria