Declension table of ?kṣobhayitṛ

Deva

NeuterSingularDualPlural
Nominativekṣobhayitṛ kṣobhayitṛṇī kṣobhayitṝṇi
Vocativekṣobhayitṛ kṣobhayitṛṇī kṣobhayitṝṇi
Accusativekṣobhayitṛ kṣobhayitṛṇī kṣobhayitṝṇi
Instrumentalkṣobhayitṛṇā kṣobhayitṛbhyām kṣobhayitṛbhiḥ
Dativekṣobhayitṛṇe kṣobhayitṛbhyām kṣobhayitṛbhyaḥ
Ablativekṣobhayitṛṇaḥ kṣobhayitṛbhyām kṣobhayitṛbhyaḥ
Genitivekṣobhayitṛṇaḥ kṣobhayitṛṇoḥ kṣobhayitṝṇām
Locativekṣobhayitṛṇi kṣobhayitṛṇoḥ kṣobhayitṛṣu

Compound kṣobhayitṛ -

Adverb -kṣobhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria