Declension table of ?kṣobhakā

Deva

FeminineSingularDualPlural
Nominativekṣobhakā kṣobhake kṣobhakāḥ
Vocativekṣobhake kṣobhake kṣobhakāḥ
Accusativekṣobhakām kṣobhake kṣobhakāḥ
Instrumentalkṣobhakayā kṣobhakābhyām kṣobhakābhiḥ
Dativekṣobhakāyai kṣobhakābhyām kṣobhakābhyaḥ
Ablativekṣobhakāyāḥ kṣobhakābhyām kṣobhakābhyaḥ
Genitivekṣobhakāyāḥ kṣobhakayoḥ kṣobhakāṇām
Locativekṣobhakāyām kṣobhakayoḥ kṣobhakāsu

Adverb -kṣobhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria