Declension table of ?kṣobhaka

Deva

MasculineSingularDualPlural
Nominativekṣobhakaḥ kṣobhakau kṣobhakāḥ
Vocativekṣobhaka kṣobhakau kṣobhakāḥ
Accusativekṣobhakam kṣobhakau kṣobhakān
Instrumentalkṣobhakeṇa kṣobhakābhyām kṣobhakaiḥ kṣobhakebhiḥ
Dativekṣobhakāya kṣobhakābhyām kṣobhakebhyaḥ
Ablativekṣobhakāt kṣobhakābhyām kṣobhakebhyaḥ
Genitivekṣobhakasya kṣobhakayoḥ kṣobhakāṇām
Locativekṣobhake kṣobhakayoḥ kṣobhakeṣu

Compound kṣobhaka -

Adverb -kṣobhakam -kṣobhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria