Declension table of ?kṣobhaṇa

Deva

NeuterSingularDualPlural
Nominativekṣobhaṇam kṣobhaṇe kṣobhaṇāni
Vocativekṣobhaṇa kṣobhaṇe kṣobhaṇāni
Accusativekṣobhaṇam kṣobhaṇe kṣobhaṇāni
Instrumentalkṣobhaṇena kṣobhaṇābhyām kṣobhaṇaiḥ
Dativekṣobhaṇāya kṣobhaṇābhyām kṣobhaṇebhyaḥ
Ablativekṣobhaṇāt kṣobhaṇābhyām kṣobhaṇebhyaḥ
Genitivekṣobhaṇasya kṣobhaṇayoḥ kṣobhaṇānām
Locativekṣobhaṇe kṣobhaṇayoḥ kṣobhaṇeṣu

Compound kṣobhaṇa -

Adverb -kṣobhaṇam -kṣobhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria