Declension table of kṣobha

Deva

MasculineSingularDualPlural
Nominativekṣobhaḥ kṣobhau kṣobhāḥ
Vocativekṣobha kṣobhau kṣobhāḥ
Accusativekṣobham kṣobhau kṣobhān
Instrumentalkṣobheṇa kṣobhābhyām kṣobhaiḥ kṣobhebhiḥ
Dativekṣobhāya kṣobhābhyām kṣobhebhyaḥ
Ablativekṣobhāt kṣobhābhyām kṣobhebhyaḥ
Genitivekṣobhasya kṣobhayoḥ kṣobhāṇām
Locativekṣobhe kṣobhayoḥ kṣobheṣu

Compound kṣobha -

Adverb -kṣobham -kṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria