Declension table of ?kṣoṇipāla

Deva

MasculineSingularDualPlural
Nominativekṣoṇipālaḥ kṣoṇipālau kṣoṇipālāḥ
Vocativekṣoṇipāla kṣoṇipālau kṣoṇipālāḥ
Accusativekṣoṇipālam kṣoṇipālau kṣoṇipālān
Instrumentalkṣoṇipālena kṣoṇipālābhyām kṣoṇipālaiḥ kṣoṇipālebhiḥ
Dativekṣoṇipālāya kṣoṇipālābhyām kṣoṇipālebhyaḥ
Ablativekṣoṇipālāt kṣoṇipālābhyām kṣoṇipālebhyaḥ
Genitivekṣoṇipālasya kṣoṇipālayoḥ kṣoṇipālānām
Locativekṣoṇipāle kṣoṇipālayoḥ kṣoṇipāleṣu

Compound kṣoṇipāla -

Adverb -kṣoṇipālam -kṣoṇipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria