Declension table of ?kṣoṇīruh

Deva

MasculineSingularDualPlural
Nominativekṣoṇīruṭ kṣoṇīruhau kṣoṇīruhaḥ
Vocativekṣoṇīruṭ kṣoṇīruhau kṣoṇīruhaḥ
Accusativekṣoṇīruham kṣoṇīruhau kṣoṇīruhaḥ
Instrumentalkṣoṇīruhā kṣoṇīruḍbhyām kṣoṇīruḍbhiḥ
Dativekṣoṇīruhe kṣoṇīruḍbhyām kṣoṇīruḍbhyaḥ
Ablativekṣoṇīruhaḥ kṣoṇīruḍbhyām kṣoṇīruḍbhyaḥ
Genitivekṣoṇīruhaḥ kṣoṇīruhoḥ kṣoṇīruhām
Locativekṣoṇīruhi kṣoṇīruhoḥ kṣoṇīruṭsu

Compound kṣoṇīruṭ -

Adverb -kṣoṇīruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria