Declension table of ?kṣoṇīpati

Deva

MasculineSingularDualPlural
Nominativekṣoṇīpatiḥ kṣoṇīpatī kṣoṇīpatayaḥ
Vocativekṣoṇīpate kṣoṇīpatī kṣoṇīpatayaḥ
Accusativekṣoṇīpatim kṣoṇīpatī kṣoṇīpatīn
Instrumentalkṣoṇīpatinā kṣoṇīpatibhyām kṣoṇīpatibhiḥ
Dativekṣoṇīpataye kṣoṇīpatibhyām kṣoṇīpatibhyaḥ
Ablativekṣoṇīpateḥ kṣoṇīpatibhyām kṣoṇīpatibhyaḥ
Genitivekṣoṇīpateḥ kṣoṇīpatyoḥ kṣoṇīpatīnām
Locativekṣoṇīpatau kṣoṇīpatyoḥ kṣoṇīpatiṣu

Compound kṣoṇīpati -

Adverb -kṣoṇīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria