Declension table of ?kṣoṇīndra

Deva

MasculineSingularDualPlural
Nominativekṣoṇīndraḥ kṣoṇīndrau kṣoṇīndrāḥ
Vocativekṣoṇīndra kṣoṇīndrau kṣoṇīndrāḥ
Accusativekṣoṇīndram kṣoṇīndrau kṣoṇīndrān
Instrumentalkṣoṇīndreṇa kṣoṇīndrābhyām kṣoṇīndraiḥ kṣoṇīndrebhiḥ
Dativekṣoṇīndrāya kṣoṇīndrābhyām kṣoṇīndrebhyaḥ
Ablativekṣoṇīndrāt kṣoṇīndrābhyām kṣoṇīndrebhyaḥ
Genitivekṣoṇīndrasya kṣoṇīndrayoḥ kṣoṇīndrāṇām
Locativekṣoṇīndre kṣoṇīndrayoḥ kṣoṇīndreṣu

Compound kṣoṇīndra -

Adverb -kṣoṇīndram -kṣoṇīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria