Declension table of ?kṣoṇīmaya

Deva

NeuterSingularDualPlural
Nominativekṣoṇīmayam kṣoṇīmaye kṣoṇīmayāni
Vocativekṣoṇīmaya kṣoṇīmaye kṣoṇīmayāni
Accusativekṣoṇīmayam kṣoṇīmaye kṣoṇīmayāni
Instrumentalkṣoṇīmayena kṣoṇīmayābhyām kṣoṇīmayaiḥ
Dativekṣoṇīmayāya kṣoṇīmayābhyām kṣoṇīmayebhyaḥ
Ablativekṣoṇīmayāt kṣoṇīmayābhyām kṣoṇīmayebhyaḥ
Genitivekṣoṇīmayasya kṣoṇīmayayoḥ kṣoṇīmayānām
Locativekṣoṇīmaye kṣoṇīmayayoḥ kṣoṇīmayeṣu

Compound kṣoṇīmaya -

Adverb -kṣoṇīmayam -kṣoṇīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria