Declension table of ?kṣoṇīmaṇḍala

Deva

NeuterSingularDualPlural
Nominativekṣoṇīmaṇḍalam kṣoṇīmaṇḍale kṣoṇīmaṇḍalāni
Vocativekṣoṇīmaṇḍala kṣoṇīmaṇḍale kṣoṇīmaṇḍalāni
Accusativekṣoṇīmaṇḍalam kṣoṇīmaṇḍale kṣoṇīmaṇḍalāni
Instrumentalkṣoṇīmaṇḍalena kṣoṇīmaṇḍalābhyām kṣoṇīmaṇḍalaiḥ
Dativekṣoṇīmaṇḍalāya kṣoṇīmaṇḍalābhyām kṣoṇīmaṇḍalebhyaḥ
Ablativekṣoṇīmaṇḍalāt kṣoṇīmaṇḍalābhyām kṣoṇīmaṇḍalebhyaḥ
Genitivekṣoṇīmaṇḍalasya kṣoṇīmaṇḍalayoḥ kṣoṇīmaṇḍalānām
Locativekṣoṇīmaṇḍale kṣoṇīmaṇḍalayoḥ kṣoṇīmaṇḍaleṣu

Compound kṣoṇīmaṇḍala -

Adverb -kṣoṇīmaṇḍalam -kṣoṇīmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria