Declension table of ?kṣoṇīdharamiśra

Deva

MasculineSingularDualPlural
Nominativekṣoṇīdharamiśraḥ kṣoṇīdharamiśrau kṣoṇīdharamiśrāḥ
Vocativekṣoṇīdharamiśra kṣoṇīdharamiśrau kṣoṇīdharamiśrāḥ
Accusativekṣoṇīdharamiśram kṣoṇīdharamiśrau kṣoṇīdharamiśrān
Instrumentalkṣoṇīdharamiśreṇa kṣoṇīdharamiśrābhyām kṣoṇīdharamiśraiḥ kṣoṇīdharamiśrebhiḥ
Dativekṣoṇīdharamiśrāya kṣoṇīdharamiśrābhyām kṣoṇīdharamiśrebhyaḥ
Ablativekṣoṇīdharamiśrāt kṣoṇīdharamiśrābhyām kṣoṇīdharamiśrebhyaḥ
Genitivekṣoṇīdharamiśrasya kṣoṇīdharamiśrayoḥ kṣoṇīdharamiśrāṇām
Locativekṣoṇīdharamiśre kṣoṇīdharamiśrayoḥ kṣoṇīdharamiśreṣu

Compound kṣoṇīdharamiśra -

Adverb -kṣoṇīdharamiśram -kṣoṇīdharamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria