Declension table of ?kṣoṇīdeva

Deva

MasculineSingularDualPlural
Nominativekṣoṇīdevaḥ kṣoṇīdevau kṣoṇīdevāḥ
Vocativekṣoṇīdeva kṣoṇīdevau kṣoṇīdevāḥ
Accusativekṣoṇīdevam kṣoṇīdevau kṣoṇīdevān
Instrumentalkṣoṇīdevena kṣoṇīdevābhyām kṣoṇīdevaiḥ kṣoṇīdevebhiḥ
Dativekṣoṇīdevāya kṣoṇīdevābhyām kṣoṇīdevebhyaḥ
Ablativekṣoṇīdevāt kṣoṇīdevābhyām kṣoṇīdevebhyaḥ
Genitivekṣoṇīdevasya kṣoṇīdevayoḥ kṣoṇīdevānām
Locativekṣoṇīdeve kṣoṇīdevayoḥ kṣoṇīdeveṣu

Compound kṣoṇīdeva -

Adverb -kṣoṇīdevam -kṣoṇīdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria