Declension table of ?kṣoṇa

Deva

NeuterSingularDualPlural
Nominativekṣoṇam kṣoṇe kṣoṇāni
Vocativekṣoṇa kṣoṇe kṣoṇāni
Accusativekṣoṇam kṣoṇe kṣoṇāni
Instrumentalkṣoṇena kṣoṇābhyām kṣoṇaiḥ
Dativekṣoṇāya kṣoṇābhyām kṣoṇebhyaḥ
Ablativekṣoṇāt kṣoṇābhyām kṣoṇebhyaḥ
Genitivekṣoṇasya kṣoṇayoḥ kṣoṇānām
Locativekṣoṇe kṣoṇayoḥ kṣoṇeṣu

Compound kṣoṇa -

Adverb -kṣoṇam -kṣoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria