Declension table of ?kṣoṇa

Deva

MasculineSingularDualPlural
Nominativekṣoṇaḥ kṣoṇau kṣoṇāḥ
Vocativekṣoṇa kṣoṇau kṣoṇāḥ
Accusativekṣoṇam kṣoṇau kṣoṇān
Instrumentalkṣoṇena kṣoṇābhyām kṣoṇaiḥ kṣoṇebhiḥ
Dativekṣoṇāya kṣoṇābhyām kṣoṇebhyaḥ
Ablativekṣoṇāt kṣoṇābhyām kṣoṇebhyaḥ
Genitivekṣoṇasya kṣoṇayoḥ kṣoṇānām
Locativekṣoṇe kṣoṇayoḥ kṣoṇeṣu

Compound kṣoṇa -

Adverb -kṣoṇam -kṣoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria