Declension table of ?kṣoḍa

Deva

MasculineSingularDualPlural
Nominativekṣoḍaḥ kṣoḍau kṣoḍāḥ
Vocativekṣoḍa kṣoḍau kṣoḍāḥ
Accusativekṣoḍam kṣoḍau kṣoḍān
Instrumentalkṣoḍena kṣoḍābhyām kṣoḍaiḥ kṣoḍebhiḥ
Dativekṣoḍāya kṣoḍābhyām kṣoḍebhyaḥ
Ablativekṣoḍāt kṣoḍābhyām kṣoḍebhyaḥ
Genitivekṣoḍasya kṣoḍayoḥ kṣoḍānām
Locativekṣoḍe kṣoḍayoḥ kṣoḍeṣu

Compound kṣoḍa -

Adverb -kṣoḍam -kṣoḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria