Declension table of ?kṣmāśayana

Deva

NeuterSingularDualPlural
Nominativekṣmāśayanam kṣmāśayane kṣmāśayanāni
Vocativekṣmāśayana kṣmāśayane kṣmāśayanāni
Accusativekṣmāśayanam kṣmāśayane kṣmāśayanāni
Instrumentalkṣmāśayanena kṣmāśayanābhyām kṣmāśayanaiḥ
Dativekṣmāśayanāya kṣmāśayanābhyām kṣmāśayanebhyaḥ
Ablativekṣmāśayanāt kṣmāśayanābhyām kṣmāśayanebhyaḥ
Genitivekṣmāśayanasya kṣmāśayanayoḥ kṣmāśayanānām
Locativekṣmāśayane kṣmāśayanayoḥ kṣmāśayaneṣu

Compound kṣmāśayana -

Adverb -kṣmāśayanam -kṣmāśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria