Declension table of ?kṣmāyita

Deva

NeuterSingularDualPlural
Nominativekṣmāyitam kṣmāyite kṣmāyitāni
Vocativekṣmāyita kṣmāyite kṣmāyitāni
Accusativekṣmāyitam kṣmāyite kṣmāyitāni
Instrumentalkṣmāyitena kṣmāyitābhyām kṣmāyitaiḥ
Dativekṣmāyitāya kṣmāyitābhyām kṣmāyitebhyaḥ
Ablativekṣmāyitāt kṣmāyitābhyām kṣmāyitebhyaḥ
Genitivekṣmāyitasya kṣmāyitayoḥ kṣmāyitānām
Locativekṣmāyite kṣmāyitayoḥ kṣmāyiteṣu

Compound kṣmāyita -

Adverb -kṣmāyitam -kṣmāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria