Declension table of ?kṣmāyita

Deva

MasculineSingularDualPlural
Nominativekṣmāyitaḥ kṣmāyitau kṣmāyitāḥ
Vocativekṣmāyita kṣmāyitau kṣmāyitāḥ
Accusativekṣmāyitam kṣmāyitau kṣmāyitān
Instrumentalkṣmāyitena kṣmāyitābhyām kṣmāyitaiḥ kṣmāyitebhiḥ
Dativekṣmāyitāya kṣmāyitābhyām kṣmāyitebhyaḥ
Ablativekṣmāyitāt kṣmāyitābhyām kṣmāyitebhyaḥ
Genitivekṣmāyitasya kṣmāyitayoḥ kṣmāyitānām
Locativekṣmāyite kṣmāyitayoḥ kṣmāyiteṣu

Compound kṣmāyita -

Adverb -kṣmāyitam -kṣmāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria