Declension table of ?kṣmāyitṛ

Deva

NeuterSingularDualPlural
Nominativekṣmāyitṛ kṣmāyitṛṇī kṣmāyitṝṇi
Vocativekṣmāyitṛ kṣmāyitṛṇī kṣmāyitṝṇi
Accusativekṣmāyitṛ kṣmāyitṛṇī kṣmāyitṝṇi
Instrumentalkṣmāyitṛṇā kṣmāyitṛbhyām kṣmāyitṛbhiḥ
Dativekṣmāyitṛṇe kṣmāyitṛbhyām kṣmāyitṛbhyaḥ
Ablativekṣmāyitṛṇaḥ kṣmāyitṛbhyām kṣmāyitṛbhyaḥ
Genitivekṣmāyitṛṇaḥ kṣmāyitṛṇoḥ kṣmāyitṝṇām
Locativekṣmāyitṛṇi kṣmāyitṛṇoḥ kṣmāyitṛṣu

Compound kṣmāyitṛ -

Adverb -kṣmāyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria