Declension table of ?kṣmāvalaya

Deva

NeuterSingularDualPlural
Nominativekṣmāvalayam kṣmāvalaye kṣmāvalayāni
Vocativekṣmāvalaya kṣmāvalaye kṣmāvalayāni
Accusativekṣmāvalayam kṣmāvalaye kṣmāvalayāni
Instrumentalkṣmāvalayena kṣmāvalayābhyām kṣmāvalayaiḥ
Dativekṣmāvalayāya kṣmāvalayābhyām kṣmāvalayebhyaḥ
Ablativekṣmāvalayāt kṣmāvalayābhyām kṣmāvalayebhyaḥ
Genitivekṣmāvalayasya kṣmāvalayayoḥ kṣmāvalayānām
Locativekṣmāvalaye kṣmāvalayayoḥ kṣmāvalayeṣu

Compound kṣmāvalaya -

Adverb -kṣmāvalayam -kṣmāvalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria