Declension table of ?kṣmāvṛṣa

Deva

MasculineSingularDualPlural
Nominativekṣmāvṛṣaḥ kṣmāvṛṣau kṣmāvṛṣāḥ
Vocativekṣmāvṛṣa kṣmāvṛṣau kṣmāvṛṣāḥ
Accusativekṣmāvṛṣam kṣmāvṛṣau kṣmāvṛṣān
Instrumentalkṣmāvṛṣeṇa kṣmāvṛṣābhyām kṣmāvṛṣaiḥ kṣmāvṛṣebhiḥ
Dativekṣmāvṛṣāya kṣmāvṛṣābhyām kṣmāvṛṣebhyaḥ
Ablativekṣmāvṛṣāt kṣmāvṛṣābhyām kṣmāvṛṣebhyaḥ
Genitivekṣmāvṛṣasya kṣmāvṛṣayoḥ kṣmāvṛṣāṇām
Locativekṣmāvṛṣe kṣmāvṛṣayoḥ kṣmāvṛṣeṣu

Compound kṣmāvṛṣa -

Adverb -kṣmāvṛṣam -kṣmāvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria