Declension table of kṣmātala

Deva

NeuterSingularDualPlural
Nominativekṣmātalam kṣmātale kṣmātalāni
Vocativekṣmātala kṣmātale kṣmātalāni
Accusativekṣmātalam kṣmātale kṣmātalāni
Instrumentalkṣmātalena kṣmātalābhyām kṣmātalaiḥ
Dativekṣmātalāya kṣmātalābhyām kṣmātalebhyaḥ
Ablativekṣmātalāt kṣmātalābhyām kṣmātalebhyaḥ
Genitivekṣmātalasya kṣmātalayoḥ kṣmātalānām
Locativekṣmātale kṣmātalayoḥ kṣmātaleṣu

Compound kṣmātala -

Adverb -kṣmātalam -kṣmātalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria