Declension table of ?kṣmāpāla

Deva

MasculineSingularDualPlural
Nominativekṣmāpālaḥ kṣmāpālau kṣmāpālāḥ
Vocativekṣmāpāla kṣmāpālau kṣmāpālāḥ
Accusativekṣmāpālam kṣmāpālau kṣmāpālān
Instrumentalkṣmāpālena kṣmāpālābhyām kṣmāpālaiḥ kṣmāpālebhiḥ
Dativekṣmāpālāya kṣmāpālābhyām kṣmāpālebhyaḥ
Ablativekṣmāpālāt kṣmāpālābhyām kṣmāpālebhyaḥ
Genitivekṣmāpālasya kṣmāpālayoḥ kṣmāpālānām
Locativekṣmāpāle kṣmāpālayoḥ kṣmāpāleṣu

Compound kṣmāpāla -

Adverb -kṣmāpālam -kṣmāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria