Declension table of ?kṣmānta

Deva

MasculineSingularDualPlural
Nominativekṣmāntaḥ kṣmāntau kṣmāntāḥ
Vocativekṣmānta kṣmāntau kṣmāntāḥ
Accusativekṣmāntam kṣmāntau kṣmāntān
Instrumentalkṣmāntena kṣmāntābhyām kṣmāntaiḥ kṣmāntebhiḥ
Dativekṣmāntāya kṣmāntābhyām kṣmāntebhyaḥ
Ablativekṣmāntāt kṣmāntābhyām kṣmāntebhyaḥ
Genitivekṣmāntasya kṣmāntayoḥ kṣmāntānām
Locativekṣmānte kṣmāntayoḥ kṣmānteṣu

Compound kṣmānta -

Adverb -kṣmāntam -kṣmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria