Declension table of ?kṣmāja

Deva

NeuterSingularDualPlural
Nominativekṣmājam kṣmāje kṣmājāni
Vocativekṣmāja kṣmāje kṣmājāni
Accusativekṣmājam kṣmāje kṣmājāni
Instrumentalkṣmājena kṣmājābhyām kṣmājaiḥ
Dativekṣmājāya kṣmājābhyām kṣmājebhyaḥ
Ablativekṣmājāt kṣmājābhyām kṣmājebhyaḥ
Genitivekṣmājasya kṣmājayoḥ kṣmājānām
Locativekṣmāje kṣmājayoḥ kṣmājeṣu

Compound kṣmāja -

Adverb -kṣmājam -kṣmājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria