Declension table of ?kṣmādhṛti

Deva

MasculineSingularDualPlural
Nominativekṣmādhṛtiḥ kṣmādhṛtī kṣmādhṛtayaḥ
Vocativekṣmādhṛte kṣmādhṛtī kṣmādhṛtayaḥ
Accusativekṣmādhṛtim kṣmādhṛtī kṣmādhṛtīn
Instrumentalkṣmādhṛtinā kṣmādhṛtibhyām kṣmādhṛtibhiḥ
Dativekṣmādhṛtaye kṣmādhṛtibhyām kṣmādhṛtibhyaḥ
Ablativekṣmādhṛteḥ kṣmādhṛtibhyām kṣmādhṛtibhyaḥ
Genitivekṣmādhṛteḥ kṣmādhṛtyoḥ kṣmādhṛtīnām
Locativekṣmādhṛtau kṣmādhṛtyoḥ kṣmādhṛtiṣu

Compound kṣmādhṛti -

Adverb -kṣmādhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria