Declension table of ?kṣmābhuj

Deva

MasculineSingularDualPlural
Nominativekṣmābhuk kṣmābhujau kṣmābhujaḥ
Vocativekṣmābhuk kṣmābhujau kṣmābhujaḥ
Accusativekṣmābhujam kṣmābhujau kṣmābhujaḥ
Instrumentalkṣmābhujā kṣmābhugbhyām kṣmābhugbhiḥ
Dativekṣmābhuje kṣmābhugbhyām kṣmābhugbhyaḥ
Ablativekṣmābhujaḥ kṣmābhugbhyām kṣmābhugbhyaḥ
Genitivekṣmābhujaḥ kṣmābhujoḥ kṣmābhujām
Locativekṣmābhuji kṣmābhujoḥ kṣmābhukṣu

Compound kṣmābhuk -

Adverb -kṣmābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria