Declension table of ?kṣmābhartṛ

Deva

MasculineSingularDualPlural
Nominativekṣmābhartā kṣmābhartārau kṣmābhartāraḥ
Vocativekṣmābhartaḥ kṣmābhartārau kṣmābhartāraḥ
Accusativekṣmābhartāram kṣmābhartārau kṣmābhartṝn
Instrumentalkṣmābhartrā kṣmābhartṛbhyām kṣmābhartṛbhiḥ
Dativekṣmābhartre kṣmābhartṛbhyām kṣmābhartṛbhyaḥ
Ablativekṣmābhartuḥ kṣmābhartṛbhyām kṣmābhartṛbhyaḥ
Genitivekṣmābhartuḥ kṣmābhartroḥ kṣmābhartṝṇām
Locativekṣmābhartari kṣmābhartroḥ kṣmābhartṛṣu

Compound kṣmābhartṛ -

Adverb -kṣmābhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria