Declension table of ?kṣitiśatakratu

Deva

MasculineSingularDualPlural
Nominativekṣitiśatakratuḥ kṣitiśatakratū kṣitiśatakratavaḥ
Vocativekṣitiśatakrato kṣitiśatakratū kṣitiśatakratavaḥ
Accusativekṣitiśatakratum kṣitiśatakratū kṣitiśatakratūn
Instrumentalkṣitiśatakratunā kṣitiśatakratubhyām kṣitiśatakratubhiḥ
Dativekṣitiśatakratave kṣitiśatakratubhyām kṣitiśatakratubhyaḥ
Ablativekṣitiśatakratoḥ kṣitiśatakratubhyām kṣitiśatakratubhyaḥ
Genitivekṣitiśatakratoḥ kṣitiśatakratvoḥ kṣitiśatakratūnām
Locativekṣitiśatakratau kṣitiśatakratvoḥ kṣitiśatakratuṣu

Compound kṣitiśatakratu -

Adverb -kṣitiśatakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria