Declension table of ?kṣitivyudāsa

Deva

MasculineSingularDualPlural
Nominativekṣitivyudāsaḥ kṣitivyudāsau kṣitivyudāsāḥ
Vocativekṣitivyudāsa kṣitivyudāsau kṣitivyudāsāḥ
Accusativekṣitivyudāsam kṣitivyudāsau kṣitivyudāsān
Instrumentalkṣitivyudāsena kṣitivyudāsābhyām kṣitivyudāsaiḥ kṣitivyudāsebhiḥ
Dativekṣitivyudāsāya kṣitivyudāsābhyām kṣitivyudāsebhyaḥ
Ablativekṣitivyudāsāt kṣitivyudāsābhyām kṣitivyudāsebhyaḥ
Genitivekṣitivyudāsasya kṣitivyudāsayoḥ kṣitivyudāsānām
Locativekṣitivyudāse kṣitivyudāsayoḥ kṣitivyudāseṣu

Compound kṣitivyudāsa -

Adverb -kṣitivyudāsam -kṣitivyudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria