Declension table of ?kṣitivṛttimatā

Deva

FeminineSingularDualPlural
Nominativekṣitivṛttimatā kṣitivṛttimate kṣitivṛttimatāḥ
Vocativekṣitivṛttimate kṣitivṛttimate kṣitivṛttimatāḥ
Accusativekṣitivṛttimatām kṣitivṛttimate kṣitivṛttimatāḥ
Instrumentalkṣitivṛttimatayā kṣitivṛttimatābhyām kṣitivṛttimatābhiḥ
Dativekṣitivṛttimatāyai kṣitivṛttimatābhyām kṣitivṛttimatābhyaḥ
Ablativekṣitivṛttimatāyāḥ kṣitivṛttimatābhyām kṣitivṛttimatābhyaḥ
Genitivekṣitivṛttimatāyāḥ kṣitivṛttimatayoḥ kṣitivṛttimatānām
Locativekṣitivṛttimatāyām kṣitivṛttimatayoḥ kṣitivṛttimatāsu

Adverb -kṣitivṛttimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria