Declension table of ?kṣititrāṇa

Deva

NeuterSingularDualPlural
Nominativekṣititrāṇam kṣititrāṇe kṣititrāṇāni
Vocativekṣititrāṇa kṣititrāṇe kṣititrāṇāni
Accusativekṣititrāṇam kṣititrāṇe kṣititrāṇāni
Instrumentalkṣititrāṇena kṣititrāṇābhyām kṣititrāṇaiḥ
Dativekṣititrāṇāya kṣititrāṇābhyām kṣititrāṇebhyaḥ
Ablativekṣititrāṇāt kṣititrāṇābhyām kṣititrāṇebhyaḥ
Genitivekṣititrāṇasya kṣititrāṇayoḥ kṣititrāṇānām
Locativekṣititrāṇe kṣititrāṇayoḥ kṣititrāṇeṣu

Compound kṣititrāṇa -

Adverb -kṣititrāṇam -kṣititrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria