Declension table of ?kṣititanayadivasavāra

Deva

MasculineSingularDualPlural
Nominativekṣititanayadivasavāraḥ kṣititanayadivasavārau kṣititanayadivasavārāḥ
Vocativekṣititanayadivasavāra kṣititanayadivasavārau kṣititanayadivasavārāḥ
Accusativekṣititanayadivasavāram kṣititanayadivasavārau kṣititanayadivasavārān
Instrumentalkṣititanayadivasavāreṇa kṣititanayadivasavārābhyām kṣititanayadivasavāraiḥ kṣititanayadivasavārebhiḥ
Dativekṣititanayadivasavārāya kṣititanayadivasavārābhyām kṣititanayadivasavārebhyaḥ
Ablativekṣititanayadivasavārāt kṣititanayadivasavārābhyām kṣititanayadivasavārebhyaḥ
Genitivekṣititanayadivasavārasya kṣititanayadivasavārayoḥ kṣititanayadivasavārāṇām
Locativekṣititanayadivasavāre kṣititanayadivasavārayoḥ kṣititanayadivasavāreṣu

Compound kṣititanayadivasavāra -

Adverb -kṣititanayadivasavāram -kṣititanayadivasavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria